-:Rashtriya Sanskrit Sansthan:-


SURYASIDDHANT

(Under the Project of content Generation with a view to develop E-Databank,
E-Learning and E-Sources of Sanskrit Text.)


Chief Director
Prof. Radha Vallabh Tripathi
Vice Chancellor

Director
Prof. Sarva Narayan Jha
Acting Principal, Rashtriya Sanskrit Sansthan, Lucknow Campus,


National Coordinator
Dr. Sukala Mukherjee
Project Officer
(RSKS, New Delhi)

Principal Investigator
Prof. Sarva Narayan Jha


Department Of Jyotish
Rashtriya Sanskrit Sansthan,
(Deemed University)
Lucknow Campus, Lucknow



सूर्यसिद्धान्त:
स्पष्टाधिकार:-2


चरकरणानि। Charakarnani

अथ चरकरणान्याह—

बवादीनि तत: सप्त चराख्यकरणानि च।
मासेऽष्टकृत्व एकैकं करणानां प्रवर्तते।।68।।

स्थिरकरणपूर्त्यनन्तरं बवादीनिचरसंज्ञककरणानि सप्तभद्रान्तानि शुक्लप्रतिपद्द्वितीयार्द्धत: चतुर्थ्यन्तं भवन्तीति चार्थ:। ननु पञ्चम्यादित: कानि करणानि भवन्तीत्यत आह। मास इति। चरकरणानां बवादीनां सप्तानां मध्य एकैकमेकमेकं करणं मासे स्थिरकरणकालोनितत्रिंशततिथ्यात्मकमासे स्वल्पान्तरात् मासग्रहणम्। अष्टकृत्वोऽष्टवारं प्रवर्त्तते प्रकर्षेण तिष्ठति भवतीत्यर्थ:। तथा च पञ्चम्याद्यर्ध्धदेतानि करणानि पुन: पुन: परिभ्रमन्ति। कृष्णचतुर्दश्याद्यर्द्धपर्यन्तमिति भाव:।।68।।