-:Rashtriya Sanskrit Sansthan:-


SURYASIDDHANT

(Under the Project of content Generation with a view to develop E-Databank,
E-Learning and E-Sources of Sanskrit Text.)


Chief Director
Prof. Radha Vallabh Tripathi
Vice Chancellor

Director
Prof. Sarva Narayan Jha
Acting Principal, Rashtriya Sanskrit Sansthan, Lucknow Campus,


National Coordinator
Dr. Sukala Mukherjee
Project Officer
(RSKS, New Delhi)

Principal Investigator
Prof. Sarva Narayan Jha


Department Of Jyotish
Rashtriya Sanskrit Sansthan,
(Deemed University)
Lucknow Campus, Lucknow



सूर्यसिद्धान्त
मानाध्याय: - 14


सावनमानम्। Savanmanam

अथ क्रमप्राप्तं सावनमाह—

उदयादुदय भानो: सावनं तत् प्रकीर्तितम्।
सावनानि स्युरेतेन यज्ञकालविधिस्तु तै:।।18।।

सूर्य्यस्योदयादुदयकालमारभ्याव्यवहितोदयकालपर्य्यन्तं यत् कालात्मकं तत् सावनं मानज्ञैरुक्तम्। एतेनोदयद्वयान्तरात्मककालस्य गणनया सावनानि बसुद्वयष्टाद्रीत्यादिना मध्याधिकारोक्तानि भवन्ति। तद्व्‍यवहारमाह। यज्ञकालविधिरिति । यज्ञस्य य: कालस्तस्य गणना तै: सावनै:। कारोऽन्यमाननिरासार्थश्वकारपर:।।18।।

अथ व्यवहारान्तरमाह—

सूतकादिपरिच्छेदो दिनमासाब्दपास्तथा।
मध्यमा ग्रहभुक्तिस्तु सावनेनैव गृह्यते।।19।।

सूतकं जन्ममरणसम्बन्धि। आदिपदग्राह्यं चिकित्सितचान्द्रायणादि। तस्य परिच्छेदो निर्णय:। दिनाधिपमासेश्वरवर्षेश्वरा:। तथा समुच्चये ग्रहाणां गतिर्मध्यमा। तुकारात् स्पष्टगतेर्निरास:। तस्या: प्रतिक्षणं वैलक्षण्याद्दिनसम्बन्धस्याभावात्। एतेन स्पष्टगत्या स्पष्टग्रहस्य चालनं निरस्तं स्थूलत्वादिति सूचितम्। सावनमानेन। एवकारादन्यमाननिरास:। गृह्यते सुधीभिरङ्गीक्रियते। अत्र बहुवचनानुरोधेन ग्रृह्यत इत्यत्र बहुवचनं ज्ञेयम्।।19।।